Karuna Yoga Vidya Peetham Bangalore

karuna yoga vidya peetham logo

karāgre vasate lakṣmiḥ karamadhye sarasvati

KARĀGRE VASATE LAKṢMĪḤ, KARAMADHYE SARASVATĪ On Waking Early Morning karāgre vasate lakṣmiḥ karamadhye sarasvati . karamūle tu govindaḥ prabhāte karadarśanam . At the fore of the hands(fingers) resides Lakshmi, and at the middle(palms), Saraswathi; at the root (wrist) is seated Gauri, (so) see the palm of the hand at dawn (first). Kara – Hand Karaagre […]

PRĀTAḤ SMARĀMI HṚDI SAMSPHURAD ĀTMATATTVAM

PRĀTAḤ SMARĀMI HṚDI SAMSPHURAD ĀTMATATTVAM Prātaḥ smarāmi hṛdi samsphuradātmatattvam̐ satcit sukham paramahansagatim turiyam, Yat svapna jāgara-suṣuptamavaiti nityam tad brahma niṣkalamahaham na ca bhūtasaṅghaḥ(1)   Prātarbhajāmi manaso vacasām agamyam vaco vibhānti nikhilā yadanugraheṇa, Yan ‘neti neti’ vacanair nigamā avoucḥ tam devadevamajamcyutamāhuragyram (2)   Prātarnamāmi tamasaḥ paramārkavarnam pūrṇam sanātanapadam puruṣottamākhyam, Yasmin idam jagadaśeṣamaśeṣa mūrtau rajjvām bhujahgama iva […]

Aavartan Dhyana Mantra – Oṃ laye sombhodayeth chittam

OṂ LAYE SOMBHODAYETH CHITTAM Aavartan Dhyana Mantra Oṃ laye sombhodayeth chittam vikṣiptam śamayet punaḥ sakaṣāyam vijāniyāt Samaprāptam na cālayet Oṃ śāntiḥ śāntiḥ śāntiḥ Stimulate the dull mind Calm down the excited mind Keep repeating the process of stimulation and relaxation till you experience the Bliss After experiencing the Bliss don’t disturb the mind, keep enjoying […]

Dhyana Mantra – Śanaih Sanaiḥ uparmet buddhyā dhṛtigṛhītayā,

ŚANAIH ŚANAIḤ UPARMET BUDDHYĀ DHṚTIGṚHĪTAYĀ Dhyana Mantra Śanaih Sanaiḥ uparmet buddhyā dhṛtigṛhītayā, Ātmasam̐stham manaḥ kṛtvā na kiñcidapi cintayet (Gita: 6.15) Oṃ śāntiḥ śāntiḥ śāntiḥ With the intellect set in steadiness, with the mind fastened on the Self, let us calm down the mind again and again and attain (quietude by degrees), let us not think […]

Dhyana Mantra – Om Karam bindu sam yuktam

OṂ KARAM BINDU SAMYUKTAM Dhyana Mantra Om Karam bindu sam yuktam Nityam dhyayanti yoginaha Kaa madam moksha dam chaiva Om karaya namo namaha Oṃ śāntiḥ śāntiḥ śāntiḥ The yogis meditate constantly on the syllable Om composed of the sounds O and M. This Om fulfils all our desires and leads to liberation. Salutations again and […]

Oṃ śaṃ no mitraḥ śaṃ varuṇaḥ

OṂ ŚAṂ NO MITRAḤ ŚAṂ VARUṆAḤ Oṃ śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ namo brahmaṇe namaste vāyo tvam eva pratyakṣaṃ bhrahmāsi tvām eva pratyakṣam brahma vadiṣyāmi ṝtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatu avatu mām avatu vaktāram Oṃ śāntiḥ śāntiḥ śāntiḥ […]

Vedic Mantras – oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ

OṂ BHADRAṂ KARṆEBHIḤ ŚṚṆUYĀMA DEVĀḤ Vedic Mantras oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ bhadraṃ paśyemākṣabhir yajatrāḥ sthirair aṅgais tuṣṭuvāṃsas tanūbhiḥ vyaśema devahitam yadāyuḥ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu oṃ śāntiḥ śāntiḥ śāntiḥ Om! O gods, may we hear auspicious words with the ears; While engaged […]

Dhyana Mulam Gurur Murthih

DHYANA MULAM GURUR MURTHIH Dhyana Mulam Gurur Murthih Pooja Mulam Gurur Padam Mantra Mulam Gurur Vakyam Moksha Mulam Gurur Kripa Om Śāntiḥ Śāntiḥ Śāntiḥ The root of meditation is the guru’s form. The root of worship, the guru’s feet. The root of mantra, the guru’s word. The root of freedom, the guru’s grace. Om peace, […]

GURUR BRAHMĀ GURUR VIṢṆUR

GURUR BRAHMĀ GURUR VIṢṆUR Guru Mantra Gurur brahmā gurur viṣṇur Gurur devo maheśvaraḥ Guruḥ sākṣāt parabrahma tasmai śrīgurave namaḥ Om Śāntiḥ Śāntiḥ Śāntiḥ The Guru is Brahma (The God of Creation) The Guru is Vishnu (The God of Sustenance) The Guru is Shiva (The God of Annihilation) My Salutation to such a Guru, who is […]

AṢṬĀṄGA YOGA OPENING CHANT VANDE GURŪṆĀṀ CARAṆĀRAVINDE

AṢṬĀṄGA YOGA OPENING CHANT VANDE GURŪṆĀṀ CARAṆĀRAVINDE Astanga Yoga Mantra Oṃ vande gurūṇāṁ caraṇāravinde sandarśita-svātma-sukhāvabodhe niḥśreyase jāṅ̇galikāyamāne saṁsāra-hālāhala-mohaśāntyai   ābāhu puruṣākāraṁ śaṅ̇kha-cakrāsi-dhāriṇam sahasra-śirasaṁ śvetam praṇamāmi patañjalim Oṃ OM I pray to the lotus feet of the supreme Guru who teaches the good knowledge, showing the way to knowing the self awakening great happiness; who is […]