Mangala Mantra – Oṃ svasti prajābhyaḥ paripālayantāṁ
SVASTI PRAJĀBHYAḤ PARIPĀLAYANTĀM Mangala Mantra Oṃ svasti prajābhyaḥ paripālayantāṁ nyāyena mārgeṇa mahīṁ mahīśāḥ go-brāhmaṇebhyaḥ śubham astu nityaṁ lokāḥ samastāḥ sukhino bhavantu oṃ śāntiḥ śāntiḥ śāntiḥ OM Let prosperity be glorified, let rulers, (administrators) rule the world with law and justice let divinity and erudition be protected let all beings be happy and prosperous. History […]
Astanga Yoga Mantra – Oṃ vande gurūṇāṁ caraṇāravinde
VANDE GURŪṆĀṀ CARAṆĀRAVINDE Astanga Yoga Mantra Oṃ vande gurūṇāṁ caraṇāravinde sandarśita-svātma-sukhāvabodhe niḥśreyase jāṅ̇galikāyamāne saṁsāra-hālāhala-mohaśāntyai ābāhu puruṣākāraṁ śaṅ̇kha-cakrāsi-dhāriṇam sahasra-śirasaṁ śvetam praṇamāmi patañjalim Oṃ OM I pray to the lotus feet of the supreme Guru who teaches the good knowledge, showing the way to knowing the self-awakening great happiness; who is the doctor of the jungle, […]
DVĀDAŚĀDITYA MANTRAS (THE 12 NAMES OF THE SUN, SŪRYA)
DVĀDAŚĀDITYA MANTRAS (THE 12 NAMES OF THE SUN, SŪRYA) Oṃ Hrāṁ Mitrāya Namaḥ Salutations to the friend of all Oṃ Hrīṁ Ravaye Namaḥ Salutations to one who shines Oṃ Hrūṁ Sūryāya Namaḥ Salutations to one who induce activity Oṃ Hraiṁ Bhānave Namaḥ Salutations to one who illuminates Oṃ Hrauṁ Khagāya Namaḥ Salutations to one who […]
Surya Namaskar Mantra – hiraṇmayena pātreṇa
HIRAṆMAYENA PĀTREṆA Surya Namaskar Mantra hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye oṃ śāntiḥ śāntiḥ śāntiḥ Like the lid of a vessel, O Sun, your gold covers the entrance to the truth. Please open the door to lead me to the truth. History of “Hiraṇmayena Pātreṇa” Scriptural Source: Found in the Īśāvāsya […]
Prāṇasyedaṃ vaśe sarvaṃ
PRANAYAMA MANTRA prāṇasyedaṃ vaśe sarvaṃ tridive yatpratiṣṭhitam māteva putrānrakśasva śrīśca prajñāṃ ca vidhehi na iti oṃ śāntiḥ śāntiḥ śāntiḥ All that exists in all the three worlds (below the earth, the earth and above the earth) is under the governance of prana. O prana, protect as a mother protects her children and grant us (real) […]
YOGENA CITTASYA, PADENA VĀCĀṂ
YOGENA CITTASYA, PADENA VĀCĀṂ Yogena cittasya, padena vācāṃ, malaṃ śarīrasya ca vaidyakena Yo’pākarot taṃ pravaraṃ munīnāṃ patañjaliṃ prāñjalir ānato’smi oṃ śāntiḥ śāntiḥ śāntiḥ I bow to the sage Patanjali, who cured the imperfections of the mind through yoga the imperfections of speech through grammar and the imperfections of the body through medicine. History of […]
PŪRṆAM ADAḤ PŪRṆAM IDAM
PŪRṆAM ADAḤ PŪRṆAM IDAM Oṃ pūrṇam adaḥ pūrṇam idam pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate oṃ śāntiḥ śāntiḥ śāntiḥ That is full, this also is full This fullness came from that fullness Though this fullness came from that fullness That fullness remains forever full. History of “Pūrṇam Adaḥ Pūrṇam Idam” Scriptural Source: This […]
SARVEṢĀṂ SVASTIR BHAVATU
SARVEṢĀṂ SVASTIR BHAVATU sarveṣāṃ śāntir bhavatu sarveṣāṃ pūrṇaṃ bhavatu sarveṣāṃ maṅgalaṃ-bhavatu oṃ śāntiḥ śāntiḥ śāntiḥ Auspiciousness (swasti) be unto all; peace (shanti) be unto all; fullness (poornam) be unto all; prosperity (mangalam) be unto all. History of “Sarveṣāṃ Svastir Bhavatu” Scriptural Source: This prayer is a Śānti Mantra (peace invocation) from the Atharva Veda (19.67) […]
SARVE BHAVANTU SUKHINAḤ
SARVE BHAVANTU SUKHINAḤ oṃ sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ sarve bhadrāṇi paśyantu mā kaścidduḥ khabhāgbhavet oṃ śāntiḥ śāntiḥ śāntiḥ. May all be happy. May all enjoy health and freedom from disease. May all enjoy prosperity. May none suffer. Om Peace, Peace, Peace History of “Sarve Bhavantu Sukhinaḥ” Scriptural Source: This mantra is found in […]
Oṃ saha nāv avatu
SAHA NĀV AVATU Oṃ saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvi nāv adhītam astu mā vidviṣāvahai Om śāntiḥ śāntiḥ śāntiḥ May He protect both of us. May He nourish both of us. May we both acquire the capacity (to study and understand the scriptures). May our study be brilliant. May we not […]