Brahmārpaṇam Brahma haviḥ
BRAHMĀRPAṆAM BRAHMA HAVIḤ Brahmārpaṇam Brahma haviḥ Brahmāgnau Brahama ṇāhutam, Brahmai vatena gantavyam Brahmakarma samādhinā. Om Śāntiḥ Śāntiḥ Śāntiḥ. The oblation is Brahman, the clarified butter is Brahman, offered by Brahman in the fire of Brahman; unto Brahman verily he goes who cognizes Brahman alone in his action. Om Peace Peace Peace. History This mantra […]
Bhojana Mantra – Aham vaiŚvānaro bhūtvā
AHAM VAIŚVĀNARO BHŪTVĀ Before any meal Bhojana Mantra Aham vaiŚvānaro bhūtvā prāṇinām dehamāsritaḥ, Prāṇāpana sāmayuktaḥ pacāmyannam caturvidham. Annapūrṇe Sadāpūrṇe Śankara prāṇavallabhe, Jñāna vairāgya siddhyartham Bhikṣām dehi ca pārvati. Brahmārpaṇam Brahma haviḥ Brahmāgnau Brahama ṇāhutam, Brahmai vatena gantavyam Brahmakarma samādhinā. Om Śāntiḥ Śāntiḥ Śāntiḥ. Abiding in the body of living beings as Vaisvanara, associated […]
kāyena vāchā manaseṃdriya irvā budhyātmanā vā
KĀYENA VĀCĀ MANASEṂDRIYA IRVĀ BUDHYĀTMANĀ VĀ kāyena vāchā manaseṃdriya irvā budhyātmanā vā prakṛteḥ svabhāvāt . karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi . Whatever I do either by body, speech, mind or sensory organs, either with my personal knowledge or natural trait, I surrender and submit all to that to supreme divine Narayana. History This mantra […]
Tvam eva mātā cha pitā tvam eva
TVAM EVA MĀTĀ CHA PITĀ TVAM EVA” MANTRA Tvam eva mātā cha pitā tvam eva . Tvam eva bandhuśca sakhā tvam eva Tvam eva vidyā draviṇaṃ tvam eva . Tvam eva sarvaṃ mama deva deva . You are the mother, you are the father, you are the relative, you are the friend, you are education, […]
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
ŚUKLĀMBARADHARAṂ VIṢṆUṂ ŚAŚIVARṆAṂ CATURBHUJAM Morning Prayers śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . prasannavadanaṃ dhyāyet sarvavighnopaśāntaye For the pacification (and elimination ) of all obstructions pray to Vishnu who is clothed in dazzling fashion of purity, possessing the brilliance of the moon, sporting four arms, ever-happy and pleasant-faced Shuklambaradharam Vishnum Shukla – White colored Ambara – Sky […]
āditya hrdayaṃ puṇyaṃ sarvaśatru vināśanam
ĀDITYA HRIDAYAṂ Seeing the Sun āditya hrdayaṃ puṇyaṃ sarvaśatru vināśanam jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivaṃ|| By Chanting the Aditya-Hridayam (the meditation of Sun in the heart ) which is very auspicious and highly beneficial, you will be victorious in battle. This holy hymn dedicated to the Sun-God will result in destroying all enemies and bring […]
gaṅge cha yamune chaiva godāvari sarasvati
GAṄGE CHA YAMUNE CHAIVA GODĀVARI SARASVATĪ” While taking a bath gaṅge cha yamune chaiva godāvari sarasvati . narmade sindhu kāveri jalesmin saṃnidhiṃ kuru . Ganga, Yamuna, Godavari, Saraswathi, Narmada, Sindhu, Kaveri, May all these have a holy confluence in this water. History of “Gaṅge cha Yamune chaiva Godāvari Sarasvatī” Vedic and Puranic Origins This mantra […]
gaṅge cha yamune chaiva godāvari sarasvati
GAṄGE CHA YAMUNE CHAIVA GODĀVARI SARASVATĪ” While taking a bath gaṅge cha yamune chaiva godāvari sarasvati . narmade sindhu kāveri jalesmin saṃnidhiṃ kuru . Ganga, Yamuna, Godavari, Saraswathi, Narmada, Sindhu, Kaveri, May all these have a holy confluence in this water. History This mantra originates from Puranic, Smriti, and devotional Hindu traditions that venerate the […]
goviṃdeti sadā snānaṃ goviṃdeti sadājapaṃ
GOVIṂDETI SADĀ SNĀNAṂ, GOVIṂDETI SADĀJAPAṂ While taking a bath goviṃdeti sadā snānaṃ goviṃdeti sadājapaṃ . goviṃdeti sadā dhyānaṃ sadā goviṃda kīrtanam . Forever shall be bathing with Govinda chant, forever shall be praying with Govinda chant, forever shall be meditating with Govinda chant, forever there shall be Govinda chant. History This mantra originates from Vedic […]
samudravasane devi parvata sthana maṇḍale
SAMUDRAVASANE DEVI PARVATA STHANA Before you step on the floor samudravasane devi parvata sthana maṇḍale . viṣṇupatni namastubhyaṃ pāda sparśaṃ kṣamasvame .. O Goddess, dressed with the oceans, bedecked at the front with mountains, I bow to Thee, O consort of Vishnu, excuse my touching you with my feet. History This mantra originates from Hindu […]