karacaraṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā
KARACARAṆA KṚTAṂ VĀKKĀYAJAṂ KARMAJAṂ VĀ karacaraṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā . śravaṇanayanajaṃ vā mānasaṃ vāparādhaṃ . vihitamavihitaṃ vā sarvametatkṣamasva . jaya jaya karuṇābdhe śrīmahādeva śambho .. O Compassionate Mahadeva! O Sambhu! Victory to Thee! Please do forgive all the errors committed (by me) with the hands, legs, speech, body, through actions, through the […]
īśvaro gururātmeti mūrtibheda vibhāgine
ĪŚVARO GURUR ĀTMETI MŪRTI BHEDA VIBHĀGINE īśvaro gururātmeti mūrtibheda vibhāgine | vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ‖ Salutations to Lord Dakshinamurti, who is all-pervasive like space but who appears (as though) divided as Lord, Guru, and the Self. The mantra “īśvaro gururātmeti mūrtibhedavibhāgine vyomavadvyaaptadehāya dakṣiṇāmūrtaye namaḥ” is a profound verse from the Dakṣināmūrti Stotra, composed […]
Sri Hayagriva Stotram – Shriman Venkatnarthaye Kavitakirkkesari
Sri Hayagriva Stotram Shriman Venkatnarthaye Kavitakirkkesari Vedantacharyavaryo me Sannidhatam sada Hradi | jñānānanda mayaṁ devaṁ nirmalasphaṭikākṛtim | ādhāraṁ sarva vidyānāṁ hayagrīvam upāsmahe || 1 || Think on Sri Hayagriva, the embodiment of wisdom and the Supreme Being. Sri Hayagriva is a unified manifestation of wisdom and happiness. He is the home of all knowledge; […]
GANGA DHARA SHIVA GANGA DHARA
GANGA DHARA SHIVA GANGA DHARA Har Har Bolo Namah Shiva Mantra Verse 1: || Om Namah Shivaya Om Namah Shivaya Har Har Bole Namah Shivaya Rameshwara Shiva Rameshwaraye Har Har Bole Namah Shivaya || Meaning: I bow to the Supreme Being, Lord Shiva, To the Divine One who is worshipped by all. I bow to […]
Har Har Bolo Namah Shiva Mantra
Har Har Bolo Namah Shiva Mantra Verse 1: || Om Namah Shivaya Om Namah Shivaya Har Har Bole Namah Shivaya Rameshwara Shiva Rameshwaraye Har Har Bole Namah Shivaya || Meaning: I bow to the Supreme Being, Lord Shiva, To the Divine One who is worshipped by all. I bow to the One who was worshipped […]
oṃ gaṇānāṃ tvā gaṇapatigṃ havāmahe
OṂ GAṆĀNĀṂ TVĀ GAṆAPATIGṂ HAVĀMAHE oṃ gaṇānāṃ tvā gaṇapatigṃ havāmahe kaviṃ kavīnāmupamaśravastamam | jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || Among the celestial attendants (Ganas), you are the Lord (Ganapathi), We offer sacrificial oblations to you. You are the wisest among the scholars. Your wisdom is known to be highest quality and […]
rāmaṃ skandhaṃ hanumantaṃ vainateyaṃ vṛkodaraṃ
RĀMAṂ SKANDHAṂ HANUMANTAṂ VAINATEYAṂ rāmaṃ skandhaṃ hanumantaṃ vainateyaṃ vṛkodaraṃ | śayane yaḥ smare nnityam dushwapna stasya naśyati ‖ Praying to Lords Rama, Skanda (Subrahmanya), Hanumantha, Vainateya (Garuda), and Bhima before going to bed daily, ensures a peaceful sleep without disturbing dreams. Origins in Puranic and Tantric Texts This mantra is rooted in Puranic traditions and […]
Kara charaṇa kṛtaṃ vāk kaya jaṃ karmajaṃ vā
KARA CHARṆA KṚTAṂ VĀK KĀYA JAṂ KARMAJAṂ VĀ Before going to bed Kara charaṇa kṛtaṃ vāk kaya jaṃ karmajaṃ vā. śravaṇa nayana jaṃ vā mānasaṃ vā aparādhaṃ . vihitam avihitaṃ vā sarvam etat kṣamasva . jaya jaya karuṇā abdhe śrī mahādeva śambho. O Lord, kindly forgive all the wrong acts and omissions I have committed, […]
vakratuṇḍa mahākāya sūryakoṭi samaprabha
VAKRATUNDA MAHĀKĀYA SŪRYAKOṬI SAMAPRABHA Before an important task vakratuṇḍa mahākāya sūryakoṭi samaprabha nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā O god with the twisted trunk, broad-bodied, brilliant as thousand suns, bless me with freedom from obstructions and hindrances in all my works and for all times. vakratunda mahakaya Vakra – curved Tunda – trunk Maha – […]
SARASVATĪ NAMASTUBHYAṂ VARADE KĀMARŪPIṆI
SARASVATĪ NAMASTUBHYAṂ VARADE KĀMARŪPIṆI Before Study sarasvati namastubhyaṃ varade kāmarūpiṇi . vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā Salutation to you, O Saraswathi, grantor of blessings and embodimentof all wishes, I am getting inducted to studies, may there be fulfilment for me forever. Saraswati: Goddess Saraswati, deity ruling over the realm of intelligence Namastubhyam: Salutations to you […]