Om Sooryam Sundara Lokanaatham-Amritam Vedaantasaaram,
“OṂ SŪRYAM SUNDARA LOKA-NĀTHAM AMṚTAM VEDĀNTA-SĀRAM ŚIVAM Om Sooryam Sundara Lokanaatham-Amritam Vedaantasaaram, Sivam Jnaanam Brahmamayam Suresamamalam Lokaikachittam Swayam Indraaditya Naraadhipam Suragurum Trailokya Choodaamanim Brahmaa-Vishnu-Siva-Swaroopa Hridayam Vande Sadaa Bhaaskaram. Surya Namaskara I always adore Soorya, the Sun, the beautiful Lord of the world, the immortal, the quintessence of the Vedanta, the auspicious, the absolute knowledge, of […]
OṂ NAMO BHAGAVATE DAKṢIṆĀMŪRTAYE
OṂ NAMO BHAGAVATE DAKṢIṆĀMŪRTAYE oṃ namo bhagavate dakṣiṇāmūrtaye . mahyaṃ medhāṃ prajñāṃ prayaccha svāhā Om. Salutations to Bhagavan Dakshinamurti. (Oh Lord) Bless me with memory, the capacity to think properly, and clarity, wisdom. This is a devotional mantra dedicated to Lord Dakṣiṇāmūrti, the aspect of Lord Śiva as the supreme teacher and embodiment of wisdom, […]
OṂ NAMASTE ASTU BHAGAVĀN
OṂ NAMASTE ASTU BHAGAVĀN oṃ namaste astu bhagavana viśrveśrvarāya mahādevāya tryambakāya tripurāntakāya trikālāgnikālāya kālāgnirudrāya nīlakaṇṭhāya mṛtyuṃjayāya sarveśrvarāya sadāśivāya śrīman mahādevāya namaḥ Oh Lord, salutations to you Oh Lord of the Universe, Greatest of them all He who has three eyes, he who gives enlightenment which is beyond three worlds He who like fire, devours […]
oṃ namaḥ śivāya gurave
OṂ NAMAḤ ŚIVĀYA GURAVE oṃ namaḥ śivāya gurave satccidānanda mūrtaye niṣprapañcāya śantāya nirālambāya tejase. Om, Salutations to the Auspicious Guru. Who is an Embodiment of Sat-Cit-Ananda (Existence – Consciousness – Bliss), who is Free from (i.e. Beyond) Manifoldness, and Who is Tranquil, Who is the Self- Effulgent Divine Illumination without any external Support. […]
Om brahmānandaṃ parama sukhadaṃ
OM BRAHMĀNANDAṀ PARAMA SUKHADAṀ Om brahmānandaṃ parama sukhadaṃ kevalaṃ jñānamūrtiṃ, dvandvātītaṃ gaganasadṛiśhaṃ tattvamasyādi lakṣhyam – 1 ekaṃ nityaṃ vimalamachalaṃ sarvadhīsākṣhibhūtaṃ bhāvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi -2 He who has attained the Bliss of Brahman, the Supreme Joy, He who is pure (free from delusion), embodiment of Wisdom. Beyond the duality of the world, sky […]
OṂ NAMASTE ASTU BHAGAVĀN VIŚRVEŚVARĀYA MAHĀDEVĀYA
OṂ NAMASTE ASTU BHAGAVĀN VIŚRVEŚVARĀYA MAHĀDEVĀYA oṃ namaste astu bhagavana viśrveśrvarāya mahādevāya tryambakāya tripurāntakāya trikālāgnikālāya kālāgnirudrāya nīlakaṇṭhāya mṛtyuṃjayāya sarveśrvarāya sadāśivāya śrīman mahādevāya namaḥ I bow to you, O the Supreme God He who is the Lord of the Universe, Greatest among the Gods Who has three eyes, the destroyer of three cities of demons […]
na tatra sūryo bhāti na candratārakaṃ
NA TATRA SŪRYO BHĀTI NA CANDRATĀRAKAṂ na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ. tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti.. Neither does the sun shine there, nor the moon with all the stars, nor does this lightning shine. What to say of this fire? Everything shines after him who alone shines. By […]
na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ
NA KARMAṆĀ NA PRAJAYĀ DHANENA TYĀGENAIKE AMṚTATVAMĀNAŚUḤ na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ . pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate tadyatayo viśanti .. Not by work, nor by progeny or by wealth, but by renunciation alone have some attained immortality. That (immortality) which is even beyond the heaven, is attained by the self-controlled renunciates […]
Mahadev Shambho Girish Trishulim
MAHADEV SHAMBHO GIRISH TRISHULIM Mahadev Shambho Girish Trishulim Stayidam Samastam Vibhatiti Yasmat Shivadanyatha Daivatam Nabhijane Shivoham Shivoham Shivoham Shivoham Meaning – O Mahadeva, Shambhu, O Girisha who wields the trident, the whole cosmos gleams because its existence resides solely in you. Therefore, I acknowledge no deity but Shiva. I am Shiva, I am Shiva, […]
karpūragauraṁ karuṇāvatāraṁ
KARPŪRA GAURAṀ KARUṆĀ VATĀRAṀ karpūragauraṁ karuṇāvatāraṁ sansārsāram bhujagendrahāram | sadāvasantaṁ hṛdayāravinde bhavaṁ bhavānīsahitaṁ namāmi || Of all the mantras dedicated to Lord Shiva, Karpur Gauram Karunavtaaram is considered as pure as a white lotus. It is said devotee chanting this mantra feels spiritual ecstasy as this mantra glorifies Shiva in the highest order. Let us […]