Karuna Yoga Vidya Peetham Bangalore

karuna yoga vidya peetham logo

Kapalabhati Pranayama

Kapalabhati Pranayama Introduction Kapalabhati is one of the six classical Shat-Karmas (cleansing techniques) described in Hatha Yoga Pradipika. Though categorized as a purification practice, it is also considered a powerful pranayama when practiced mindfully. It cleanses the respiratory passages, energizes the nervous system, and awakens pranic flow in the subtle body. It is often practiced […]

yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā

YĀ KUNDENDU TUṢĀRAHĀRADHAVALĀ YĀ ŚUBHRAVASTRĀVṚTĀ yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā . yā brahmācyuta śaṃkaraprabhṛtibhirdevaiḥ sadā pūjitā sā māṃ pātu sarasvati bhagavatī niḥśeṣajāḍyāpahā ..1..   Sarasvatī, Bhagavatī, is of fair complexion like the necklace which is as white as the jasmine, moon and snow, who is dressed in white clothes, whose hands adorn […]

śruti smṛti purāṇānām ālayama karuṇālayam

ŚRUTI SMṚTI PURĀṆĀNĀM ĀLAYAMA KARUṆĀLAYAM śruti smṛti purāṇānām ālayama karuṇālayam. namāmi bhagavatpādama śaṅkaraṃ loka śaṅkaram.. I bow at the feet of the Lord in the form Sri Sankaracharya, who is the blessing for humanity, who is the shrine for the sruti, the smrti and the purana, and, who is the abode of compassion.   This […]

śrī rāma rāma rāmeti rame rāme manorame

  ŚRĪ RĀMA RĀMA RĀMETI RAME RĀME MANORAME śrī rāma rāma rāmeti rame rāme manorame. sahasranāma tat tulyaṃ rāmanāma varānane .. In chanting his name again and again, ‘śrīrāma rāma rāma,’ I discover joy in Lord Rāma who pleases my heart and whose face is a blessing. His name is equal to the one thousand […]

dīpajyotiḥ parabrahma dīpajyotirjanārdanaḥ

DĪPAJYOTIḤ PARABRAHMA DĪPAJYOTIRJANĀRDANAḤ dīpajyotiḥ parabrahma dīpajyotirjanārdanaḥ | dīpo haratu me pāpaṃ dīpajyoti-namo’stute || Salutations to the light of the lamp: the supreme Brahman, Janardhana, Let the light of the lamp remove my sins; salutations to the light of the lamp.   Historical Background This mantra is a devotional invocation to the divine light (Dīpajyoti), equating […]

sarvamaṅgalamāṅgalye śive sarvārthasādhike

  SARVA MAṄGALA MĀṄGALYE ŚIVE SARV ĀRTHA SĀDHIKE sarvamaṅgalamāṅgalye śive sarvārthasādhike. śaraṇye tryambake gauri nārāyaṇi namo’stu te ..   Salutations to you O Narayani, who is the auspiciousness of all that is auspicious, the consort of Lord Shiva, who is the means of accomplishing all desires, and who is the refuge of all, the consort […]

Sarasvati Namastubhyam Varade Kaama Ruupinni,

SARASVATĪ NAMASTUBHYAM VARADĒ KĀMA RŪPIṆĪ Sarasvati Namastubhyam Varade Kaama Ruupinni, Vidya arambham Karissyaami Siddhir Bhavatu Mey Sadaa. Before Starting Your Studies Saraswati Salutations to Devi Saraswati, Who is the giver of Boons and fulfiller of Wishes, O Devi, when I begin my Studies, Please bestow on me the capacity of Right Understanding, always. This is […]

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ

ŚĀNTĀKĀRAṂ BHUJAGAŚAYANAṂ PADMANĀBHAṂ SUREŚAṂ śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ viśvādhāraṃ gaganasadṛśaṃ meghavarṇa śubhāṅgam . lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyam vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham . We bow to the only lord of all worlds, Vishnu who is of peaceful appearance, reclining on the serpent, with a lotus from the navel, lord of gods, the basis of the universe, vast […]

śaṅkaraṃ śaṅkarācāryaṃ keśavaṃ bādarāyaṇam

OM ŚAṄKARAṂ ŚAṄKARĀCĀRYAṂ KEŚAVAṂ BĀDARĀYAṆAM śaṅkaraṃ śaṅkarācāryaṃ keśavaṃ bādarāyaṇam. sutra bhāśya kṛtau vande bhagavantau punaḥ punaḥ.. Salutations again and again to Lord Shiva in the form of Sri Sankaracharya and Lord Vishnu in the form of Veda Vyasa, who were the authors of sutra and bhasya.   This is a devotional mantra that venerates Lord […]